Original

स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः ।चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ।स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः ॥ ३० ॥

Segmented

स तैः अभ्यायतैः विद्धो राक्षसेन महा-बलः चचाल समरे द्रौणिः वात-नुन्नः इव द्रुमः स मोहम् अनुसंप्राप्तो ध्वज-यष्टिम् समाश्रितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अभ्यायतैः अभ्यायम् pos=va,g=m,c=3,n=p,f=part
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
नुन्नः नुद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
अनुसंप्राप्तो अनुसम्प्राप् pos=va,g=m,c=1,n=s,f=part
ध्वज ध्वज pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part