Original

तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् ।दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ॥ ३ ॥

Segmented

तथा एव कौरवो युद्धे शैनेयम् युद्ध-दुर्मदम् दशभिः विशिखैः तीक्ष्णैः अविध्यत भुजान्तरे

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कौरवो कौरव pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
भुजान्तरे भुजान्तर pos=n,g=n,c=7,n=s