Original

ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे ।जघानोरसि संक्रुद्धः कालज्वलनसंनिभैः ॥ २९ ॥

Segmented

ततो घटोत्कचो बाणैः दशभिः द्रौणिम् आहवे जघान उरसि संक्रुद्धः काल-ज्वलन-संनिभैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
जघान हन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p