Original

ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।विगाढे रजनीमध्ये शक्रप्रह्रादयोरिव ॥ २८ ॥

Segmented

ततः प्रववृते युद्धम् द्रौणि-राक्षसयोः मृधे विगाढे रजनी-मध्ये शक्र-प्रह्रादयोः इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
द्रौणि द्रौणि pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
विगाढे विगाह् pos=va,g=n,c=7,n=s,f=part
रजनी रजनी pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शक्र शक्र pos=n,comp=y
प्रह्रादयोः प्रह्राद pos=n,g=m,c=6,n=d
इव इव pos=i