Original

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः ।प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥ २७ ॥

Segmented

स मार्गण-गणैः द्रौणिः दिशः प्रच्छाद्य सर्वतः प्रिय-अर्थम् तव पुत्राणाम् राक्षसम् समवाकिरत्

Analysis

Word Lemma Parse
pos=i
मार्गण मार्गण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रच्छाद्य प्रच्छादय् pos=vi
सर्वतः सर्वतस् pos=i
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan