Original

ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः ।बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥ २६ ॥

Segmented

ततो अस्त्र-संघर्ष-कृतैः विस्फुलिङ्गैः समन्ततः बभौ निशा-मुखे व्योम खद्योतैः इव संवृतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्त्र अस्त्र pos=n,comp=y
संघर्ष संघर्ष pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
विस्फुलिङ्गैः विस्फुलिङ्ग pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
बभौ भा pos=v,p=3,n=s,l=lit
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
व्योम व्योमन् pos=n,g=n,c=1,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
इव इव pos=i
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part