Original

सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः ।व्यधमत्स महातेजा महाभ्राणीव मारुतः ॥ २४ ॥

Segmented

सु दुःसहाम् शरैः घोरैः दिव्य-अस्त्र-प्रतिमन्त्रितैः व्यधमत् स महा-तेजाः महा-अभ्राणि इव मारुतः

Analysis

Word Lemma Parse
सु सु pos=i
दुःसहाम् दुःसह pos=a,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
प्रतिमन्त्रितैः प्रतिमन्त्रय् pos=va,g=m,c=3,n=p,f=part
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=2,n=p
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s