Original

तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् ।पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥ २३ ॥

Segmented

ताम् शस्त्र-वृष्टिम् अतुलाम् वज्र-अशनि-सम-स्वनाम् पतन्तीम् उपरि क्रुद्धो द्रौणिः अ व्यथ्-इन्द्रियः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
अतुलाम् अतुल pos=a,g=f,c=2,n=s
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनाम् स्वन pos=n,g=f,c=2,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
उपरि उपरि pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
pos=i
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s