Original

क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः ।वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ॥ २२ ॥

Segmented

क्षुरप्रैः अर्धचन्द्रैः च नाराचैः स शिलीमुखैः वराहकर्णैः नालीकैः तीक्ष्णैः च अपि विकर्णिभिः

Analysis

Word Lemma Parse
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
pos=i
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
वराहकर्णैः वराहकर्ण pos=n,g=m,c=3,n=p
नालीकैः नालीक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
विकर्णिभिः विकर्णि pos=n,g=m,c=3,n=p