Original

ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् ।शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ॥ २१ ॥

Segmented

ततः क्रोध-समाविष्टः भैमसेनिः प्रतापवान् शरैः अवचकर्त उग्रैः द्रौणिम् वज्र-अशनि-स्वनैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अवचकर्त अवकृत् pos=v,p=3,n=s,l=lit
उग्रैः उग्र pos=a,g=m,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p