Original

स शरैराचितस्तेन राक्षसो रणमूर्धनि ।व्यकाशत महाराज श्वाविच्छललितो यथा ॥ २० ॥

Segmented

स शरैः आचितः तेन राक्षसो रण-मूर्ध्नि व्यकाशत महा-राज श्वाविध्-शललितः यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
आचितः आचि pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
व्यकाशत विकाश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्वाविध् श्वाविध् pos=n,comp=y
शललितः शललित pos=a,g=m,c=1,n=s
यथा यथा pos=i