Original

अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः ।विव्याध हृदये तूर्णं प्रास्रवत्तस्य शोणितम् ॥ २ ॥

Segmented

अथ एनम् सात्यकिः क्रुद्धः पञ्चभिः निशितैः शरैः विव्याध हृदये तूर्णम् प्रास्रवत् तस्य शोणितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
प्रास्रवत् प्रस्रु pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
शोणितम् शोणित pos=n,g=n,c=1,n=s