Original

ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः ।समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिंदम ॥ १९ ॥

Segmented

ततः शर-शतैः तीक्ष्णैः मर्म-भेदिन् आशुगैः समाचिनोद् राक्षस-इन्द्रम् घटोत्कचम् अरिंदम

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
समाचिनोद् समाचि pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s