Original

शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः ।शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥ १८ ॥

Segmented

शर-वृष्टिम् तु ताम् प्राप्ताम् शरैः आशीविष-उपमैः शातयामास समरे तरसा द्रौणिः उत्स्मयन्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
शातयामास शातय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
उत्स्मयन् उत्स्मि pos=va,g=m,c=1,n=s,f=part