Original

रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः ।रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ १७ ॥

Segmented

रथ-अक्ष-मात्रैः इषुभिः अभ्यवर्षद् घटोत्कचः रथिनाम् ऋषभम् द्रौणिम् धाराभिः इव तोयदः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
मात्रैः मात्र pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
अभ्यवर्षद् अभिवृष् pos=v,p=3,n=s,l=lan
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s