Original

इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा ।द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ १६ ॥

Segmented

इति उक्त्वा रोष-ताम्र-अक्षः राक्षसः पर-वीर-हा द्रौणिम् अभ्यद्रवत् क्रुद्धो गज-इन्द्रम् इव केसरी

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
केसरी केसरिन् pos=n,g=m,c=1,n=s