Original

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव ।युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ १५ ॥

Segmented

तिष्ठ तिष्ठ न मे जीवन् द्रोणपुत्र गमिष्यसि एष त्वा अद्य हनिष्यामि महिषम् स्कन्द-राज् इव युद्ध-श्रद्धाम् अहम् ते ऽद्य विनेष्यामि रण-अजिरे

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
द्रोणपुत्र द्रोणपुत्र pos=n,g=m,c=8,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
महिषम् महिष pos=n,g=m,c=2,n=s
स्कन्द स्कन्द pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i
युद्ध युद्ध pos=n,comp=y
श्रद्धाम् श्रद्धा pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
विनेष्यामि विनी pos=v,p=1,n=s,l=lrt
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s