Original

तमापतन्तं संरब्धं शैनेयस्य रथं प्रति ।घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ॥ १४ ॥

Segmented

तम् आपतन्तम् संरब्धम् शैनेयस्य रथम् प्रति घटोत्कचो ऽब्रवीद् राजन् नादम् मुक्त्वा महा-रथः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
संरब्धम् संरब्ध pos=a,g=m,c=2,n=s
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
नादम् नाद pos=n,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s