Original

तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः ।अभ्यधावत वेगेन शैनेयं प्रति संयुगे ।अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥ १३ ॥

Segmented

तम् तु दृष्ट्वा हतम् शूरम् अश्वत्थामा महा-रथः अभ्यधावत वेगेन शैनेयम् प्रति संयुगे अभ्यवर्षत् शर-ओघेन मेरुम् वृष्ट्या यथा अम्बुदः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
यथा यथा pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s