Original

छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः ।प्रजहार महावेगां शक्तिं तस्य महोरसि ॥ ११ ॥

Segmented

छिन्न-धन्वा महा-राज सात्यकिः क्रोध-मूर्छितः प्रजहार महा-वेगाम् शक्तिम् तस्य महा-उरसि

Analysis

Word Lemma Parse
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s