Original

स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशां पते ।धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥ १० ॥

Segmented

स विद्ध्वा सात्वतम् बाणैः त्रिभिः एव विशाम् पते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s