Original

संजय उवाच ।भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् ।आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ॥ १ ॥

Segmented

संजय उवाच भूरि तु समरे राजञ् शैनेयम् रथिनाम् वरम् आपतन्तम् अपासेधत् प्रपानाद् इव कुञ्जरम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूरि भूरि pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
अपासेधत् अपसिध् pos=v,p=3,n=s,l=lan
प्रपानाद् प्रपान pos=n,g=n,c=5,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s