Original

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् ।शकुनिः सौबलो राजन्वारयामास सत्वरः ॥ ९ ॥

Segmented

नकुलम् च युधाम् श्रेष्ठम् सर्व-युद्ध-विशारदम् शकुनिः सौबलो राजन् वारयामास स त्वरः

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलो सौबल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s