Original

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् ।कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥ ७ ॥

Segmented

सहदेवम् अथ आयान्तम् द्रोण-प्रेप्सुम् महा-रथम् कर्णो वैकर्तनो राजन् वारयामास पाण्डवम्

Analysis

Word Lemma Parse
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s