Original

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः ।अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि ॥ ६ ॥

Segmented

शैनेयम् शर-वर्षाणि विकिरन्तम् समन्ततः अभ्ययात् कौरवो राजन् भूरिः संग्राम-मूर्ध्नि

Analysis

Word Lemma Parse
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विकिरन्तम् विकृ pos=va,g=m,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
कौरवो कौरव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भूरिः भूरि pos=n,g=m,c=1,n=s
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s