Original

कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत् ।द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ॥ ५ ॥

Segmented

कृतवर्मा च हार्दिक्यो युधिष्ठिरम् उपाद्रवत् द्रोणम् प्रति जिघांसन्तम् मत्तो मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जिघांसन्तम् जिघांस् pos=va,g=m,c=2,n=s,f=part
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s