Original

कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम् ।पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ॥ ४१ ॥

Segmented

कृतवर्मा तु निर्जित्य धर्मपुत्रम् युधिष्ठिरम् पुनः द्रोणस्य जुगुपे चक्रम् एव महा-बलः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
निर्जित्य निर्जि pos=vi
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
जुगुपे गुप् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s