Original

स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः ।अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥ ४० ॥

Segmented

स छिन्न-धन्वा विरथः शीर्ण-वर्मा शर-अर्दितः अपायासीद् रणात् तूर्णम् धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
विरथः विरथ pos=a,g=m,c=1,n=s
शीर्ण शृ pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
अपायासीद् अपया pos=v,p=3,n=s,l=lun
रणात् रण pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s