Original

ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् ।कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥ ३८ ॥

Segmented

ततः शर-शतेन आजौ धर्मपुत्रम् अवाकिरत् कवचम् च अस्य संक्रुद्धः शरैः तीक्ष्णैः अदारयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
कवचम् कवच pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अदारयत् दारय् pos=v,p=3,n=s,l=lan