Original

तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् ।प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥ ३६ ॥

Segmented

तोमरम् तु ततो गृह्य स्वर्ण-दण्डम् दुरासदम् प्रेषयत् समरे तूर्णम् हार्दिक्यस्य युधिष्ठिरः

Analysis

Word Lemma Parse
तोमरम् तोमर pos=n,g=m,c=2,n=s
तु तु pos=i
ततो ततस् pos=i
गृह्य ग्रह् pos=vi
स्वर्ण स्वर्ण pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
प्रेषयत् प्रेषय् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s