Original

ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे ।तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥ ३५ ॥

Segmented

ततस् तु पाण्डवो ज्येष्ठः खड्ग-चर्म समाददे तद् अस्य निशितैः बाणैः व्यधमत् माधवः रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
चर्म चर्मन् pos=n,g=n,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
माधवः माधव pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s