Original

ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी ।व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥ ३४ ॥

Segmented

ततस् तु समरे शूरो वृष्णीनाम् प्रवरो रथी व्यश्व-सूत-रथम् चक्रे निमेष-अर्धात् युधिष्ठिरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
प्रवरो प्रवर pos=a,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s