Original

सा हेमचित्रा महती पाण्डवेन प्रवेरिता ।निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥ ३२ ॥

Segmented

सा हेम-चित्रा महती पाण्डवेन प्रवेरिता निर्भिद्य दक्षिणम् बाहुम् प्राविशद् धरणी-तलम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हेम हेमन् pos=n,comp=y
चित्रा चित्र pos=a,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
प्रवेरिता प्रवेरित pos=a,g=f,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
धरणी धरणी pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s