Original

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥ ३० ॥

Segmented

अक्ष्णोः निमेष-मात्रेण सो ऽन्यद् आदाय कार्मुकम् विव्याध पाण्डवम् षष्ट्या सूतम् च नवभिः शरैः

Analysis

Word Lemma Parse
अक्ष्णोः अक्षि pos=n,g=,c=6,n=d
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p