Original

राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा ।द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ ३ ॥

Segmented

राज्ञः ते वचनाद् राजन् पाञ्चालाः सोमकाः तथा द्रोणम् एव अभ्यवर्तन्त नदन्तो भैरवान् रवान्

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वचनाद् वचन pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सोमकाः सोमक pos=n,g=m,c=1,n=p
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p