Original

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् ।प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ॥ २९ ॥

Segmented

ते तस्य कवचम् भित्त्वा हेम-चित्रम् महाधनम् प्राविशन् धरणीम् उग्रा वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
हेम हेमन् pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
महाधनम् महाधन pos=a,g=n,c=2,n=s
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
धरणीम् धरणी pos=n,g=f,c=2,n=s
उग्रा उग्र pos=a,g=m,c=1,n=p
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p