Original

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च ।प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ॥ २८ ॥

Segmented

तस्य पार्थो धनुः छित्त्वा हस्त-आवापम् निकृत्य च प्राहिणोत् निशितान् बाणान् पञ्च राजञ् शिला-शितान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
निकृत्य निकृत् pos=vi
pos=i
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part