Original

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष ।प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥ २७ ॥

Segmented

माधवः तु रणे विद्धो धर्मपुत्रेण मारिष प्राकम्पत च रोषेण सप्तभिः च आर्दयत् शरैः

Analysis

Word Lemma Parse
माधवः माधव pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
धर्मपुत्रेण धर्मपुत्र pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
pos=i
रोषेण रोष pos=n,g=m,c=3,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p