Original

अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः ।हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ २६ ॥

Segmented

अथ अन्यत् धनुः आदाय धर्मपुत्रो युधिष्ठिरः हार्दिक्यम् दशभिः बाणैः बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan