Original

नरास्तु बहवस्तत्र समाजग्मुः परस्परम् ।गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः ॥ २२ ॥

Segmented

नराः तु बहवः तत्र समाजग्मुः परस्परम् गदाभिः मुसलैः च एव नाना शस्त्रैः च संघशः

Analysis

Word Lemma Parse
नराः नर pos=n,g=m,c=1,n=p
तु तु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s
गदाभिः गदा pos=n,g=f,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
नाना नाना pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
संघशः संघशस् pos=i