Original

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः ।समागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥ २१ ॥

Segmented

सादिनः सादिभिः सार्धम् प्रास-शक्ति-ऋष्टि-पाणयः समागच्छन् महा-राज विनदन्तः पृथक् पृथक्

Analysis

Word Lemma Parse
सादिनः सादिन् pos=n,g=m,c=1,n=p
सादिभिः सादिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्रास प्रास pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
समागच्छन् समागम् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विनदन्तः विनद् pos=va,g=m,c=1,n=p,f=part
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i