Original

निशीथे तुरगा राजन्नाद्रवन्तः परस्परम् ।समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ॥ २० ॥

Segmented

निशीथे तुरगा राजन्न् आद्रवन्तः परस्परम् समदृश्यन्त वेगेन पक्षवन्त इव अद्रयः

Analysis

Word Lemma Parse
निशीथे निशीथ pos=n,g=m,c=7,n=s
तुरगा तुरग pos=n,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आद्रवन्तः आद्रु pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
पक्षवन्त पक्षवत् pos=a,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p