Original

अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान् ।अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ॥ २ ॥

Segmented

अब्रवीत् पाण्डवान् च एव पाञ्चालान् च स सोमकान् अभ्यद्रवत गच्छध्वम् द्रोणम् एव जिघांसया

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
जिघांसया जिघांसा pos=n,g=f,c=3,n=s