Original

गजारोहा गजैस्तूर्णं संनिपत्य महामृधे ।योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ १९ ॥

Segmented

गज-आरोहाः गजैः तूर्णम् संनिपत्य महा-मृधे योधयन्तः स्म दृश्यन्ते शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
गजैः गज pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
संनिपत्य संनिपत् pos=vi
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
योधयन्तः योधय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i