Original

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे ।धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥ १७ ॥

Segmented

तथा द्रोणम् महा-इष्वासम् निघ्नन्तम् शात्रवान् रणे धृष्टद्युम्नो ऽथ पाञ्चाल्यो हृष्ट-रूपम् अवारयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan