Original

अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् ।अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ॥ १६ ॥

Segmented

अर्जुनम् च युधाम् श्रेष्ठम् प्राद्रवन्तम् महा-रथम् अलम्बुसो महा-राज राक्षस-इन्द्रः न्यवारयत्

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
प्राद्रवन्तम् प्राद्रु pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan