Original

शतानीकमथायान्तं नाकुलिं रभसं रणे ।चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ॥ १५ ॥

Segmented

शतानीकम् अथ आयान्तम् नाकुलिम् रभसम् रणे चित्रसेनो रुरोध आशु शरैः द्रोण-वध-ईप्सया

Analysis

Word Lemma Parse
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
नाकुलिम् नाकुलि pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
शरैः शर pos=n,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s