Original

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् ।वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥ १३ ॥

Segmented

द्रुपदम् वृषसेनः तु स सैन्यम् स पद-अनुगम् वारयामास समरे द्रोण-प्रेप्सुम् महा-रथम्

Analysis

Word Lemma Parse
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
pos=i
पद पद pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
प्रेप्सुम् प्रेप्सु pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s