Original

भैमसेनिमथायान्तं मायाशतविशारदम् ।अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ॥ १२ ॥

Segmented

भैमसेनिम् अथ आयान्तम् माया-शत-विशारदम् अश्वत्थामा पितुः मानम् कुर्वाणः प्रत्यषेधयत्

Analysis

Word Lemma Parse
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
माया माया pos=n,comp=y
शत शत pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मानम् मान pos=n,g=m,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
प्रत्यषेधयत् प्रतिषेधय् pos=v,p=3,n=s,l=lan