Original

ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः ।सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः ॥ ९ ॥

Segmented

ततस् तूर्य-निनादाः च शङ्खानाम् च सहस्रशः सिंहनादाः च संजज्ञुः भेरीणाम् च महा-स्वनाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
निनादाः निनाद pos=n,g=m,c=1,n=p
pos=i
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
संजज्ञुः संज्ञा pos=v,p=3,n=p,l=lit
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p